A 624-13 Vināyakamahādīpaprajvalanavidhi

Manuscript culture infobox

Filmed in: A 624/13
Title: Vināyakamahādīpaprajvalanavidhi
Dimensions: 28 x 8 cm x 43 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/645
Remarks:

Reel No. A 624/13

Inventory No. 87112

Title Vighnavināyakasake mahādīpa choyakeyā vidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 8.0 cm

Binding Hole

Folios 43

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/645

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ ||    ||

atha mahādīpa choyakeyā pūjā vi(2)dhi likhyate ||    ||
yajamāna puṣpabhājanaṃ ||    || adyādi || vāke ||

mānavagotra yajamāna(3)sya śrīśrīśrī jaya bhūpatīndramalla varmmaṇa śrīśrīśrī vighnavināyaka devatā prītyarthaṃ viśvajā(4)trā mahādīpa prajvālita pañcopacārapūjā, katuṃ puṣpabhājanaṃ samarppayāmi ||    || (fol. 1v1–4)

End

svāna ||
oṃ gauraṃ bhṛkṣa vibhāti pañcavadanaṃ, siṃ(3)hastham ākarṣaṇaṃ
pāśaṃ mudgara ṭaṃkam akṣa varayaṃ nāgeśvaraṃ ḍambaraṃ |
pātraṃ moḍakapūritaṃ(4)m abhayadaṃ savyāyasavyaiḥ
karairvviechula manoharaṃ sukhakaraṃ herambanāthaṃ namaḥ ||    || (5)

mālakostā svāna biya ||    ||
astra mantraṇa baliḥ visarjjana yāya || nośiya || baliḥ bho(43v1)karuya ||
mahādīpa visarjjana yāya || khusisa coyakala choya ||    ||
sākṣi thāya ||    || (fol. 43r2–43v1)

Colophon

iti śrīśrīvighnavināyakasake mahādīpa choyakāyā vidhi samāptaḥ ||
śubha || (fol. 43v2)

Microfilm Details

Reel No. A 624/13

Date of Filming 12-09-1973

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 01-03-2007